SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४२ "रे पाप ! कस्मात् तनयां ममापा वादीरमन्तुं शुचिशीलदीप्ताम् ? | तदप्रियं त्वं व्यदधा दुरन्तं, प्राप्ताऽसि यस्याऽद्य फलं कटु द्राक् ।। १३६ ।। पुत्र्या महोग्रं प्रविधाय दुःखं, त्वदाननोद्वीक्षणमप्यभद्र न लज्जसे त्वं कथमत्र पापिन् ! | हेतुः किलैतद्दुरितप्रभावात्' ।। १३७ ।। प्रासोष्ट या त्वां जननी च तस्या, चन्द्रराजचरित्रम् धिक्कार आस्तां न कथं तदैव । मृतोऽभवः स्त्रीजनदुःखदायी ?, धिक् त्वामि "ति न्यक्कृतवान् नृपालः ।। १३८ ॥ आह्वाय्य चाण्डालमरं च सर्वान्, राजा न्यदिक्षत् परिहिंसितुं तान् । तस्मिन् क्षणे चन्द्रनृपः समागात्, तेषां वधादेशमवेत्य विज्ञः ।। १३९ ।। "महाशया नैव परस्य रक्षां, स्वप्राणभङ्गेऽपि त्यजन्ति जातु । राजन् ! वधं नो शरणागताना मौचित्यमेतीह कदाऽप्यरीणाम् ।। १४० ।। १. 'रे पाप ! कस्माद् दुहितुर्मम त्वं, क्लेशं व्यधा निष्फलमेवमुग्रम् । दुःखं मम त्वं व्यदधास्तदुग्रं, सुप्तं हरिं बोधितवानसि त्वम् ।।' इति पाठा० ।। २. 'त्वदाननं वीक्ष्य महाजनो हि, स्मेराननः किं भविता न दुष्ट ! ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. ' आह्वाय्य चाण्डालममुं तदैव' इति पाठा० ।। ५. 'संश्रुत्य तेषां वधमाशु विज्ञः ।।' इति पाठा० ।। ६. ' - गतानां करोति विद्वान् क्वचिदप्यरीणाम् ।।' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy