SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सर्गः ६ मनुष्यरूपं प्रतिलभ्य भूयः, स जात इत्येव पितः ! प्रमन्ये ।। ९९ ।। जामातरं पश्य विशेषतस्त्वं, समानरूपो भुवनेऽस्त्यनेकः । परन्तु नैतत्प्रतिमोऽस्ति कश्चिद्, , दृष्टः श्रुतो वा पुरुषः सुरूपः " ।। १०० । इत्थं सुताया वचनं निशम्य, निमेषशून्येन विलोचनेन, नितान्तहर्षं लभते स्म राजा । विलोकयामास स चन्द्रभूपम् ।। १०१ ॥ जामातरं वीक्ष्य स चन्द्रभूपं, समालिलिङ्ग क्षितिपाल उच्चैः 1 सहागतः सैन्यगणोऽपि हर्षाद्', २३५ ननाम नम्रो निजगाद भक्त्या ।। १०२ ।। 'त्वं कुक्कुटोsपि क्षितिपो मदीय, इत्येव मत्वा त्वयका सहैव । समागता 'स्तद्द्द्विनयेन याचे, न नः कदाचित् त्यज सेवमानान् ।। १०३ ॥ नतो नटेनाऽपि मुहः सुभक्त्या, सुकीर्तिसङ्कीर्तनकारकेण । १. 'प्रमेने' इति पाठा० ।। २. 'जगत्त्रये तात ! पुमान् सुरूपः ।।' इति पाठा० ।। ३. 'प्रेम्णाऽथ सामन्तगणोऽपि चन्द्रं ' इति पाठा० ।। ४. ' - इत्येव कृत्वा भवता समं हि । समागतोऽहं विनयेन याचे, न मां कदाचित् त्यज हे महीप ! ।।' इति पाठा० ।। ५. 'नटोऽपि चन्द्रं प्रणनाम कीर्तिं जगौ सुभक्त्या मधुरस्वरेण ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy