SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सर्गः ६ एवं प्रभोः स्तोत्रशतेन राजा, - जायासहायः स्तवनं चकार । प्रदक्षिणं चैत्यवरस्य चक्रे, प्रमादमेतीह जनः शुभे कः ? ।। ८९ ।। इतश्च काचिन्मकरध्वजाय, विज्ञापयामास जवाद् भुजिष्या । 'श्रीसूर्यकुण्डस्य प्रभावतोऽस्य', स कुक्कुटश्चन्द्रनृपोऽद्य जातः " ।। ९० ।। आश्चर्यभूतं स निशम्य तस्या, वचोऽतिहर्षं लभते स्म राजा । ददौ तथाऽस्यै परितुष्टिदानं, न याच्यमस्याः कमपीह शिष्टम् ।। ९१ ॥ 'स कुक्कुटश्चन्द्रनृपो बभूवे' त्येवं समग्रे नगरेऽप्रथिष्ट । संश्रुत्य सर्वे तुतुषुर्जना द्राग्, २३३ श्रीप्रेमलाया जननी पिता च, कदम्बपुष्पप्रतिमः प्रहर्षाद्, द्रष्टुं समागुर्नृपमन्दिरं ते ।। ९२ ।। जामातुरेवं परिलभ्य वृत्तम् । बभूव सामात्यनृपस्तदानीम् ।। ९३ ।। १. ‘विवाहकाले वरवत् कृशानोः ।।' इति पाठा० ।। २. 'दासी' इति टि० ।। ३. 'प्रभावतोऽभूत्' इति पाठा० ।। ४. 'स कुक्कुटश्चन्द्र इति प्रपद्यः (प्रजात:पाठा० ) ।।' इति पाठा० ।। ५. 'वित्तं तथाऽस्यै प्रददौ महीपः, साक्षाद् रमाऽभूत् खलु तेन साऽपि ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy