SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३२ चन्द्रराजचरित्रम् श्रीचन्द्रभूपोपरि चन्दनानां, पङ्कान्यवर्षन् सुरभीनि सद्यः ॥ ८३ ।। श्रीसूर्यकूण्डस्य प्रभाव उग्रः, कलौ जनानां प्रणिहन्ति पापम् । दृष्टान्त एवाऽत्र स कुक्कुटोऽपि, क्षणादभूच्चन्द्रनृपो मनुष्यः ॥ ८४ ।। प्रणम्रतापूर्वकमाजगाद, श्रीप्रेमला चन्द्रनृपं सलज्जा । 'तीर्थप्रभावात् परिपूर्तिमागा न्मनोरथस्ते सकल: प्रियाऽद्य' ।। ८५ ।। स्नात्वाऽत्र कुण्डे वृषभेश्वरस्य, भावेन पूजां कुरु जीवितेश ! ।' निशम्य तस्या वचनं महीपः, स्नात्वा सुवासो धरति स्म चन्द्रः ।। ८६ ।। जाया-पती तौ वृषभं जिनेन्द्रं, द्रव्येण सम्पूज्य विधानपूर्व । ततश्च काव्यै रसभावयुक्तैः', . प्रतुष्टवुर्भावनया समेतौ ।। ८७ ।। 'त्वं नाथ ! सम्यग् भुवनत्रयस्य, संरक्षिता शान्तिमयूखचन्द्रः । मनोरथानां परिपूरणार्थ, कल्पद्रुमो भासि निजाश्रितानाम् ।। ८८ ॥ १. 'यस्य प्रभावात् कृकवाकुरूपं, त्यक्त्वाऽभवच्चन्द्रनृपो मनुष्यः ।।' इति पाठा० ।। २. 'पतेऽद्य ।।' इति पाठा० ।। ३. '-विधानतो हि ।।' इति पाठा० ।। ४. 'ततः सुकाव्यैर्गुणगुम्फितैस्तौ' इति पाठा० ।। ५. 'तमय॑म् ।।' इति पाठा० ।। ६. 'शान्तिविधानचन्द्रः ।' इति पाठा० ।। ७. '-परिपूरणे हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy