SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सर्गः अतोऽहमस्यैव पथाऽद्य गत्वा, प्रेम्णः विधास्ये नचिरेण निष्क्रयम्' । इति प्रपातो विदधेऽथ कुण्डे, तयाऽपि तत्प्रेमरसाऽऽप्लुतत्वात्' ।। ७८ ।। जग्राह तं कुक्कुटराजमेषा, पद्भ्यां पतत्रद्वितयेन चञ्चवा, तदेतयोः कर्षविकषयोर्द्राक्, तलंगता कुण्डवरस्य तस्य । निघ्नन्तमप्यात्मविमोक्षहेतोः * ।। ७९ । खगत्वदानेऽधिकृतं सुसूक्ष्मम् । कुण्डानुभावात् त्रुटति स्म सूत्रम् ॥ ८० ॥ अलक्ष्यमन्यैर्जननीनिबद्धं, तदैव सोऽभूत् कृकवाकुरूपं, त्यक्त्वा मनुष्यो नृपराजचन्द्रः । तौ दम्पती शासनदेवता द्राक्, २३१ कुण्डात् समुत्तारयति स्म तस्मात् ।। ८१ ।। कुण्डाद् बहिर्भूय निजं पतिं तं, अमन्दमानन्दमम् प्रयातौ, श्रीप्रेमला ज्ञातवती तदैव । जाया - पती वीक्ष्य परस्परं तौ ।। ८२ ।। तीर्थस्थिता देवजनाः समन्तात्, पुष्पस्य वृष्टिं गगनादकार्षुः । १. 'पथा च' इति पाठा० ।। २. 'प्रेम्णः प्रतीकारमहो विधास्ये ।' इति पाठा० ।। ३. 'हा प्रेमरसेन सार्द्धम्' इति पाठा० ।। ४. ' नटाधिराजस्य सुता जले हि ('भूपस्य पुत्री रभसा, तदा च' इति पाठा० ) । बबन्ध सूत्रं जननी विधातुं यत् कुक्कुटं तत् त्रुटति स्म तस्य ।।' इति पाठा० ।। ३. ' -त्' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy