SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ चन्द्रराजचरित्रम् अमूल्यरत्नं प्रददौ च तस्मै, जगाम पार्श्व पितुराशु विज्ञा ।। ६१ ॥ पितुर्निदेशं परिलभ्य तीर्थं, नीत्वा खगं स्तोकसखीसमेता । जगाम तं पञ्जरतस्तदा सा, बहिश्चकाराऽऽशु खगं विधिज्ञा ।। ६२ ।। हस्ते तमादाय रुरोह शत्रु अयं गिरीशं सहिता सखीभिः । तन्मौलिसंस्थं वृषभं जिनेन्द्र, तं वन्दते भावनया समेता' । ।। ६३ ।। मुमुक्षु-देवेन्द्र-नराधिपाद्यैः, संसेवितं शान्तिनिदानभूतम् । आलोक्य तीर्थं मनसि स्वजन्म, बहु प्रमेने खलु कुक्कुटोऽसौ ।। ६४ ।। श्रीप्रेमला सर्वविधानयुक्तां', तीर्थेशपूजां प्रविधाय सम्यक् । खगेन सार्द्ध प्रतिमन्दिरं सा, गत्वा ननाम प्रबलस्वभक्त्या ।। ६५ ।। पश्चात् प्रियालस्य तले समागात्, तत्रैव किञ्चित् समयं निनाय । आदाय पत्रं कृकवाकुरस्य, विभूषयामास स्वचञ्चुमत्र ।। ६६ ।। १. 'सुभक्त्या ।।' इति पाठा० ।। २. '-पैश्च' इति पाठा० ।। ३. '-प्रदानकृत् तत् ।।' इति पाठा० ।। ४. '-विधानतो हि' इति पाठा० ।। ५. 'रायणवृक्षस्य' इति टि०' ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy