SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२७ सर्गः - ६ मां प्रीणयेद् रागरसेन, हाऽहं, करोमि किं सम्प्रति दैवदग्धा"।। ५६ ।। सर्वं प्रियाया वचनं निशम्य, __जगाद किञ्चिन्नहि कुक्कुटोऽसौ । स्वकर्मदोषं परिचिन्त्य धैर्य मथाऽकरोच्चन्द्रनृपस्तदानीम् ।। ५७ ।। अथो नरेन्द्रस्य सुता यियासु रभूत् सखीभिर्विमलाचलं सा । इतः समागाद् गणकः कुतश्चि निरीक्ष्य तं सादरमाबभाषे ।। ५८ ।। 'विवाह्य योऽगान्नृपतिः प्रियः स, कदा मिलिष्यत्यतिदुर्लभो मे । विचार्य सत्यं वद, ते यथेष्टं, दास्ये धनं दैवविदेऽहमद्य' ।। ५९ ।। दैवज्ञवर्यः स जगाद 'चन्द्रो, नृपोऽद्य किं वाऽपरवासरे वा । चेत् सोऽमिलिष्यत् त्वमपि प्रदानं, तदा ह्यदास्यः, प्रथमं न देवि !' ।। ६० ।। दैवज्ञवाक्यैः प्रजहर्ष बाला, तथा यथा मेघरवैर्मयूरी । तथा चा १. 'तं विना हि ।।' इति पाठा० ।।, इतोऽग्रे- 'लजां परित्यज्य मया समं त्वं, संक्रीड पक्षिन् ! प्रणताऽस्मि पादे । मामन्यथा पञ्चशरोऽतिधृष्टो, नूनं प्रशोच्या गमयेद दशां हि ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'राजसुता जगाद।।' इति पाठा० ।। ३. 'मां व्यूह्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy