SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२२ आज्ञां यदि त्वं वितरेस्तदाऽहं स्थास्यामि, नो चेदिह नैव विज्ञे !" ।। ३० ।। आकर्ण्य वाचं शिवमालिका सा, खगस्य दुःखाद् भृशमारुरोद । बद्धाञ्जलिस्तं प्रजगाद 'राजन् ! तवाऽस्मि वृत्तादतिदुःखिताऽहम् ।। ३१ ।। कृता यदद्याऽवधि नाथ ! किन्तु, सेवाऽधुना सा सफला बभूव । वधूं निजां त्वं परिलभ्य सम्यक्, संभुङ्क्ष्व सौख्यं नृपते ! चिराय' ।। ३२ ।। श्रीप्रेमलाया भृशमाग्रहेण, चन्द्रराजचरित्रम् नटस्य वासं मकरध्वजोऽगात् । जिघृक्षुरेनं कृकवाकुमाराद्, ददर्श तं नर्तकशेखरः सः ।। ३३ ।। बद्धाञ्जलिः प्रेमपुरस्सरं स नृपस्य सत्कारमपारमाधात् । राजा स्वपुत्र्या निखिलं च वृत्तं, नटाधिराजाय जगाद दुःखात् ।। ३४ ।। 'दद्या अमुं चेत् कृकवाकुमद्य, सञ्जीवनं यच्छसि मे सुतायाः । इत्येव मंस्ये न कदापि तेऽहं, नटोपकारं खलु विस्मरामि' ।। ३५ ।। १. 'वाक्या -' इति पाठा० ।। २. 'सेवा' इति पाठा० ।। ३. 'तवा -' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy