SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सर्गः - ६ प्रेमाभिरामं वचनं निशम्य, "सौजन्यसेवापरतादिमुख्यान् जगाद तां ताम्रशिखोऽपि रम्यम् । गुणांस्त्वदीयान् नहि विस्मरामि ।। २५ ।। तवोपकारस्य मनाक्तरां न, प्रतिक्रियां कर्तुमधीश्वरः स्याम् । खगोऽपि तेऽहं परिवेद्मि सर्वं, स्नेहं नाधीश्वरराजपुत्रि ! ।। २६ ।। स्नेहोऽपि कार्यात् परिमुच्यते यत्', दुःखं न चातो हृदये कुरुष्व । जानीहि या राजसुताऽस्ति सा मे, पत्नीति तस्याः पतिरस्मि सुभ्रु ! ।। २७ ।। वृत्तं तदीयं गदितुं समर्थो ऽधुनाऽऽदितोऽहं न भवामि सर्वम् । मां कुक्कुटं यद् व्यदधाद् विमाता, २२१ हेतुस्तदीयोऽयमवेहि बाले ! ।। २८ ।। या त्वं विमातुः पुरतो विमोच्य, सम्मेलनं कारयसीश्वरस्ते, मामत्र चाऽऽनीय नृपाङ्गजायाः । करोतु कल्याणमहो सदैव ।। २९ ।। अतोऽत्र वस्तुं नटराजपुत्रि ! मनो मदीयं भवतीति विद्धि । १. 'सौजन्यगाम्भीर्यसुधीरतादि - ' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'पतिरस्ति' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy