SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२० स कुक्कुटायाऽकथयत् समग्रं, राजोदितं तत्प्रणिशम्य पक्षी । अतीव हर्षं समवाप नेत्रा - दानन्दबाष्पं प्रमुमोच धीरः ।। २० ।। 'श्रीप्रेमलायै यदि मां प्रदद्यात्, तदा मदीया विपदन्तमेयात्' । विचार्य चैवं बहु चोत्सुकोऽसौ, बभूव तज्ज्ञापयितुं पतत्त्री ।। २१ ।। नटात्मजा तं प्रसमीक्ष्य चैवं, चन्द्रराजचरित्रम् जगाद बाष्पाकुलिताननश्रीः । 'अये ! मया तेऽपकृतं किमेवं, यन्मां परित्यक्तुमना असि त्वम् ।। २२ ।। प्राणाधिकं वेद्मि, न ते कदापि, सेवाविलम्बं प्रकरोमि नाथ ! | सदैव मूर्ध्ना ननु पञ्जरं ते, वहामि पक्षिन् ! नव वर्षतोऽहम् ।। २३ ।। आज्ञां त्वदीयामधिगम्य तेऽहं, मातुः सकाशात् समवाप्नवं त्वाम् । तर्हि कस्मात् स्वत एव मोक्ता, "चिरात्कृतं प्रेम महानुभाव' !' ।। २४ ।। १. 'तदा मदीया जनिरुत्तमा स्यात् ।' इति पाठा० ।। २. ' - तो हि' इति पाठा० ।। ३. 'मातुः सकाशादुपलभ्य राजन् ! ' इति पाठा० ।। ४. ' एतर्हि कस्मान्मम येन भङ्ग' इति पाठा० ।। ५. 'करोषि हा प्रेम महानुभाव ! ।। ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy