SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१८ सर्वं बलं तस्य विराजतेऽदः, एवं निशम्याऽस्य चरित्रमुग्रं, 'आज्ञा त्वदीया यदि भूमिनाथ !', प्रभुर्मदीयोऽयमिति प्रतीहि " । नितान्तहर्षं समवाप राजा ।। ९ ।। नटो जगौ 'प्रावृषमत्र सर्वे । संयापयिष्याम' इदं निशम्य, तथाऽनुमेने मकरध्वजोऽपि ।। १० ।। आज्ञां च लब्ध्वा मकरध्वजस्या वात्सीन्मुदा नर्तकशेखरः सः । अथैकदा भूमिपतिः स्वपुत्री चन्द्रराजचरित्रम् माहूयतां सान्त्वयितुं जगाद ।। ११ ।। 'सत्यं तवोक्तं सकलं, परन्तु दूरे वरीवर्ति स चन्द्रभूषः । दैवानुकूल्येन च' बोभवेत् ते, तेनाऽत्र' सङ्गः कुरु पुत्रि ! धैर्यम् ।। १२ ।। श्रद्धा यदि स्यात् तव पुत्रि ! तस्मा - न्नटाधिराजात् कृकवाकुमाशु | आनाय्य तुभ्यं प्रददामि तेन क्रीडिष्यसि त्वं निरवद्यरूपे !' ।। १३ । पितुर्वचः सा प्रणिशम्य शीघ्रं, महाग्रहात् स्वं पितरं जगाद । १. ‘प्रमन्ये ।' इति पाठा० ।। २. 'स्यात् तर्हि वर्षर्तुमिहैव सर्वे ।' इति पाठा० ।। ३. 'स' इति पाठा० ।। ४. ' - मानाय्य तस्या निजगाद हर्षात् ( साम्ना - पाठा० ) ।।' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'बोभवीति' इति पाठा० ।। ७. 'चन्द्रस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy