________________
सर्गः
६
पप्रच्छ राजा नटराजमस्य,
पतत्रिणो वृत्तमुवाच सोऽपि ।
।
44
'आभेति नाम्ना नगरी प्रसिद्धा
अमरावतीवाऽस्ति नृपाल ! पूर्वे ।। ४ ।।
द्वितीयचन्द्रप्रतिमः कलाभिः ।
चन्द्राभिधस्तत्र महीश्वरोऽस्ति,
तं गुप्तभावेन सदा विमाता,
गत्वा स्वनाट्यं व्यदधां च तत्र,
२१७
संस्थापत्याहितमन्युवेगा ।। ५ ।।
श्रीवीरमत्याः पुरतो महीप ! ।
गुणावली पुत्रवधूश्च तस्या,
अयं प्रियः ताम्रशिखोऽस्त्यमुष्याः ३ ।। ६ ।। प्राङ् मे ददौ दानमयं सुतुष्टो',
जिघांसुरेनं तदभूद् विमाता ।
दाने ततोऽहं ननु वीरमत्या,
'सभासदस्तामनुनीय कष्टात्",
विमोचयामास खगं गुणाढ्यम्" ।। ७ । पश्चात् खगोऽयं शिवमालिकां मे.
वृत्तं सुपुत्रीं निजगाद सर्वम् ।
प्राप्तो विधायाऽऽग्रहमेनमाशु २ ।। ८ ।।
१. ' - हि पूर्वदेशे' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'वध्वा अयं ताम्रशिखोऽस्ति राजन् ! ।।' इति पाठा० ।। ४. 'मह्यं' इति पाठा० ।। ५. 'पक्षिराजः ।।' इति टि० ।। ६. ' हि तस्माद्' इति पाठा० ।। ७. 'सम-' इति पाठा० ।। ८. 'सभाजन -' इति पाठा० ।। ९. 'तस्या' इति पाठा० ।। १०. 'हठेन' इति पाठा० ।। ११. 'स्नेहेन सर्वं कथयाञ्चकार' इति पाठा० ।। १२. 'अजिग्रहं कुक्कुटमेनमाशु ।। ' इति पाठा०
।।