SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० चन्द्रराजचरित्रम् 'अपि मम सकलस्य जीविकाऽतः, प्रचलति, ते दुहितुर्वृथाऽत्र रागः । शरशतमितनर्तको मदीयः, प्रभवति सप्तसहस्रमस्य सैन्यम् ।। २०० ।। यदवधि मम जीवनं, न तावत्, कुटिलयितुं प्रभवेन्न कोऽपि लोम ।' इति वचनमसौ निशम्य तस्मा अगददमुं 'तनया न मे विहन्यात् ।। २०१ ॥ नटवर ! यदि ते न प्रत्ययः स्यात्, तनयममुं प्रगहाण तर्हि मेऽत्र। इति सचिवगिरा नटेन दत्तं, खगमवलोक्य मुदं बभार बाला ।। २०२ ॥ 'अयि खगवर ! दोषमन्तरेण, कथमसि मे प्रबलोऽहितस्त्वमद्य । बहिरसि ननु भव्यरूप एवं भवति, कथं वचनं च कालकूटम् ।। २०३ ।। निवससि खग ! हैमपञ्जरे त्वं, कलयसि सौख्यमनेकधाऽत एव । पतिविरहजवेदनां न जानन्, प्रहरसि मां च कठोरवाक्कुठारैः' । २०४ ॥ इति सचिवसुतावचो निशम्य, स्मृतनिजदुःस्थिकः स कुक्कुटोऽपि । १. '-दमुं न हनिष्यति प्रमादात् ।।' इति पाठा० ।। २. 'विज्ञ !' इति पाठा० ।। ३. 'हि ते' इति पाठा० ।। ४. 'वेत्सि' इति पाठा० ।। ५. 'तेन' इति पाठा० ।। ६. 'विरहजदु:खमवाप्य कुक्कुटोऽपि ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy