SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ २११ घनसमय इवाऽम्बु वारिदोऽश्रु, नयनत उद्गमयाञ्चकार सद्यः ।। २०५ ॥ अथ खगवरमाशु हस्तपद्मे, सचिवसुता विनिधाय शान्तिमस्य । अनयत हृदि पङ्कजे निधाय, मृदुवचनैरवदत् 'कथं त्वमीहक् ?' ।। २०६ ॥ अवददथ 'खगोऽस्मि चन्द्रभूपो, मम जननी कृकवाकुमादधान्माम् । अतिविमलगुणा गुणावली मे, ... दयिततमाऽस्ति यतो वियोग एवम् ।। २०७ ।। तव पतिरचिराद् धनं प्रलभ्य, प्रबलगुणे ! समुपागमिष्यति त्वाम् । मम तु निरवधिः प्ररूढवेगः, प्रहरति हाऽत्र गुणावलीवियोगः' ।। २०८ ॥ खगवचनमसौ निशम्य बाला, _ 'प्रभवसि मे समदुःखतो हि बन्धुः । कुरु न हि हृदये शुचं, तवाऽपि, झटिति मिलिष्यति सर्वमेव बन्धो ! ।।२०९ ।। अयि यदि तव मानुषं शरीरं, ___ सुभग ! भवेन्मम सन्निधाववश्यम् । निजनिरुपमदर्शनं प्रदद्या', इति विनयात् तमुवाच मन्त्रिपुत्री ।। २१० ॥ १. 'चेतनां हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy