SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ तुरगवरमथाधिरुह्य सद्यो, जिगमिषुरेष चचाल देशमिष्टम् ।। १९४ । बहु गमननिरोधमाततान, कथमपि न स तद्वचांसि मेने, निजदयितस्य तदा च मन्त्रिपुत्री । ज्वलिततनौ हि सुखासिका न भाति ।। १९५ ।। सचिववरसुता वियोगवह्नि प्रबलशिखाकलिता जगाद दुःखात् । 'जनक ! मम वियोगकारकं तं, वितर दयां प्रविधाय कुक्कुटं त्वम् ' ' ।। १९६ ।। अयि नटसविधेऽस्ति कुक्कुटोऽसौ, स च न हि दास्यति याचितोऽपि पुत्रि ! । अतिथिरिव समान्य इत्यतो मे, प्रसरति तत्र बलं न जातु मुग्धे ! ।। १९७ ।। यदि न हि कृकवाकुमानयेथाः, सपदि, तदा निजजीवितं विजह्याम्' । हठत इति निशम्य तत्प्रतिज्ञां, २०९ नटवरमाह्वयति स्म स प्रधानः ।। १९८ । चटुपटुवचनैः प्रसाद्य दक्षः, सचिववरोऽर्थयते स्म ताम्रचूडम् । अनभिमतवचो निधाय कर्णे, नटवृषभोऽपि जगाद सान्त्वनायुक् ।। ९९९ ।। १. 'हि' इति पाठा० ।। २. ' सचिव गिरमिमां' इति पाठा० 11
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy