SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ तदनु मृदुवचोभिरेतमूचे, सचिवसुता दयितं निजं च लीला । प्रतिवचन मये ! ददस्व नाथ !, क्षणमपि सम्मुखदर्शनं प्रदेहि ।। १८४ ।। भवति यदुपरि प्रभोः कृपादृङ् निजभवने स सदैव लालसीति । कथमिह सकलं जनं विहाय, दयित ! गमिष्यसि दूरदेशमाशु ?' ।। १८५ ।। इति न च वचनं स मन्यते स्म, प्रबलमपि प्रसभं ह्यमात्यपुत्र्याः । उषसि सचिव एत्य दैवविज्ञं, सपदि समानयदस्य सन्निधौ तत् ।। १८६ ।। ‘वद गणक ! कदाऽस्य साधु गन्तुं, भवति विदेशमहो मुहूर्तमाशु ?' | इति सचिववचो निशम्य चक्रं, २०७ प्रणिगदति स्म स दैवविद् विचार्य ।। १८७ ।। 'चरमनिशि' यदाऽत्र ताम्रशीर्षो, वदति तदा सुमुहूर्तमस्य गन्तुम् । भवति नहि मुहूर्तमीदृगन्यत्, पुनरपि धीसख ! वर्तमानवर्षे' ।। १८८ । इति गणकवचो निशम्य हर्षात्, सचिववरो गणकाय वस्वयच्छत् । १. 'हि' इति पाठा० ।। २. 'कथमपि इति पाठा० ।। ३. 'मन्दिरे हि ।' इति पाठा० ।। ४. 'प्रणिनदति' इति पाठा० ।। ५. ' भवति' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy