SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ - 'कुमर ! कुरु तथा यथा न शीघ्रं, क्षयमुपयाति युवत्वमिद्धसम्पत् ।। १७३ ॥ भवति विनयिनः स्थिरा समृद्धि - र्वपुरपि भोग्यसहं चिराय चारु । अहमथ यदि भिक्षुकोऽपि नूनं, नृप इव विज्ञ ! सुखी सदैव वर्ते ।। १७४ ॥ निजभुजबलतो विधाय भिक्षां, निजवपुषः परिपोषणं करोमि । तव तु जनकभाग्यलब्धसम्प न्न खलु विभाति महामदं जहीहि ' ।। १७५ ।। इति वचनमसौ निशम्य तस्य, द्रुतमधिगम्य पपात पादमूले । 'अयि परिषहतामनादरं मे, भवति भवान् गुरुरेव साम्प्रतं मे' ।। १७६ ।। इति बहुविधमस्य संप्रसाद २०५ मकृत शुभोदयतः प्रलब्धबोधः । गतवति सुगुरौ विदेशमेतुं, सपदि हृदि प्रविचारयाञ्चकार ।। १७७ ।। अतिशयमभवद् हृदि व्यथाऽस्य, प्रबलमतिर्धरिणीतलेऽस्वपत् सः । 'ऽऽत्मज ! कथमत्र महीतले नु शेषे ? ।। १७८ ।। तदनु जनक एत्य संजगादा १. ' - न्नहि खलु भाति, महामदाय चाऽद्य ।।' इति पाठा० ।। २. ' - कुरुत प्रार्थनया प्रलब्धबोधः ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy