________________
२०४
प्रबलगुणा समभूत् प्रिया च लीलो
पपदवतीत्यभिधा च तत्तनूजा' ।। १६८ ।
निरुपममवलोक्य यस्य रूपं,
अमरनगरयोषिदालिरद्धा,
नयनयुगं व्यदधान्निमेषशून्यम् ।
२
समधिकभेदकधर्मकामनाः ।। १६९ ।।
अभवदिह पुरे प्रधानसम्पद्,
धनद इति प्रथितो वणिग् वरेण्यः ।
सकलगुणवरोऽस्य नाम लीला
चन्द्रराजचरित्रम्
धर इति संप्रथितस्तनूज आसीत् ।। १७० ।।
अकृत परिणयं स मन्त्रिपुत्र्या,
विषयजनितमात्तसौहृदोऽसा
विविधसुखं बुभुजे तया समं च ।
वमरपुरे सुरराजवद्विलासी ।। १७१ ।।
अगमदथ कदाचिदस्य गेह
--
तमुपगतमवेक्ष्य सोपहास,
मकृतपुराशुभकर्मदीनभिक्षुः ।
निजभवनात् त्वरितं बहिश्चकार ।। १७२ ॥
"धनदसुततिरस्कृतिं प्रलभ्या
ऽसहन इव प्रजगाद तं स भिक्षुः ।
१. 'प्रबलगुणा समभूत् प्रियाऽस्य लीला - वति इति वास्तविकाभिधा तनूजा । । ' इति पाठा० ।।, 'वास्तविकाभिधा' इत्यत्र 'सदर्थिका' इति टि० ।। २. ‘अमरनगरयोषिता शशाङ्क-प्रतिममुखी गजकुम्भसुस्त - नाङ्गी ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'सुरराजकल्प एषः' इति पाठा० ।। ५. 'धिष्ण्य
,
इति पाठा० ।। ६. 'चोपहास्य' इति पाठा० ।। ७. 'कुमरकृत-' इति पाठा० ।।