SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ २०३ अवददथ रणस्य वाद्यमुग्रं, ___ गजतुरगादि बलं दधाव' योद्धम् । शिवकुमरनटोऽपि सैन्ययुक्तः, परबलमाप रणाय सज्जशस्त्रः ।। १६३ ।। उभयबलमयुध्यत प्रकामं, प्रबलभयङ्करमत्र दीप्रशस्त्रम् । क्षयमुपगतमेक्ष्य नैजसैन्यं, रणशिरसः प्रणनाश सिंहलेशः ।। १६४ ॥ विजयमधिनिशम्य चन्द्रभूपः, स्वचरणमूर्ध्वमथो विधाय सैन्यम् । निजनिरुपमसौहृदं प्रदर्श्य, प्रबलतरं परितश्नुकूज रम्यम् ।। १६५ ।। शिवकुमरनटस्ततश्चचाल, प्रतिदिनमस्य खगस्य तोषकारी । कतिपयदिवसैरनेकसम्प ज्जुषमगमत् किल पोतनं पुरं सः ।। १६६ ॥ प्रबलरिपुवने दवाग्निकल्पः, प्रतिवसति स्म नृपः प्रतापभानुः । अपर इव महेन्द्र एष राज्य मवति नृपो जयसिंह इत्यभिख्यः ॥ १६७ ॥ मतिगुणपरिशोभितो नृपस्य, सचिवसुबुद्धिरभूच्च मञ्जुला(षा? ख्या । १. 'ननर्त' इति पाठा० ।। २. 'क्षयमगमदथो बलं नृपस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy