SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ भवति च सुभगे ! नटस्य वृत्ति रिह विहगे, स कथं प्रदास्यतीत्थम्' । नहि तव पुरतो मदीययाच्ञा, सफला कस्यचिदेव वा न युक्ता' ।। १५८ ।। इति बहुविधबोधिता ऽपि राज्ञी, नहि बुबुधे कृकवाकुलुब्धचित्ता । सचिवमथ मुमोच तन्निमित्तं', स नटवरं समुपेत्य संययाचे ।। १५९ ।। रसदृशहेतुरलौकिकप्रभावः । प्रियतरमेनमवैति मन्त्रिवर्य' ! ।। १६० ।। 'अयि ! मम कृकवाकुरेष वृत्ते अपि मम तनया स्वजीवतोऽपि चन्द्रराजचरित्रम् यदि नृपतिरिदं ददीत राज्यं, तदपि न कुक्कुटमाप्नुयात् कदापि । व्रज वद भुवनाधिपाय सर्वं, मृगयतु कञ्चिदसौ परं यदिष्टम् ' ' ।। १६१ ।। इति वचनमसौ निशम्य राज्ञे ऽकथयत सर्वमुदन्तमेत्य मन्त्री । तदनु नरपतेः समं प्रकोपैः, सकलबलं समुपाजगाम शीघ्रम् ।। १६२ ।। १. ' - तीति' इति पाठा० ।। २. 'सुफलवती प्रभवेद्धि कस्यचिद्धि ? ।।' इति पाठा० ।। ३. 'तत्प्रलब्ध्यै' इति पाठा० ।। ४. 'अयि मम कृकवाकुरेष जीवः, कथमथ जीवनमर्पयामि राज्ञे । हृदयदयितिका यथैव पत्नी, भवति तथैव ममाऽपि कुक्कुटोऽयम् ।।' इति पाठा० ।। ५. 'न खलु कथञ्चिदहं खगं प्रदास्ये' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy