SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ २०१ अनवरतमनन्यचित्ततोऽमुं, __परिचरति स्म च सनटेशपुत्री' ॥ १५२ ॥ नरपतिरपि चन्द्रराजवृत्तं, सकलविदेशभवो निशम्य शीघ्रम् । बहुविधमुपहारमस्य चाऽग्रे, प्रणतिपुरस्सरमादधात् सुभक्त्या ।। १५३ ।। शिवकुमरनटोऽथ सिंहलस्य, धरणिपतेः समितिं प्रसन्नचित्तः । कतिपयदिवसैः समेत्य नृत्यं, बहुविधमाचरति स्म जीविकायै ।। १५४ ।। । शिवकुमरनटस्य कुक्कुटं तं, समधिविलोक्य नृपं जगाद देवी । 'बहुविधधनमादरेण दत्त्वा, नृवर ! गृहाण खगं सकाशतोऽस्य ।। १५५ ।। भवति जलमृते यथैव मीनो, मम हृदयं च तथैव तं विना यत् । क्षणमपि लभते सुखं न तावत्, प्रतिलभतां कृकवाकुमेतमस्मात्' ।। १५६ ।। इति वचनमसौ निशम्य तस्या, नृपतिरुवाच निजां प्रियां सतोषम् । 'अयि कथमयमर्पयेद् विहङ्ग, किमु च खगे तव सौहृदं कृशाङ्गि ! ।। १५७ ।। १. 'नटधिराजपुत्री' इति पाठा० ।। २. -भवं' इति पाठा० ।। ३. 'हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy