SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ तदनु सचिव एत्य धैर्यमस्या, व्यदधदसौ' बहुयुक्तियुक्तवाक्यैः ।। १४३ ॥ कथमपि परिबोध्य मन्दिरे तां, सचिववरः समुपानयत् तदैव । 'अयि तव भवनं खगेन शून्यं, न खलु विराजति प्राग्वदि'त्युवाच ॥ १४४ ।। सपदि तदनुमोदनं चकाराऽ तिशयविषण्णमुखी गुणावली सा । विरहविहितसंचरा तदानीं, बहु विललाप सबाष्पनेत्रपद्मा ॥ १४५ ।। 'प्रिय ! मम हृदयं कुतो न भिन्नं, गतवति जीवनदायिनि त्वयीदम् । हतविधिरहमस्मि निश्चितं यद, विहगवरोऽपि विहाय मां गतोऽभूत् ॥ १४६ ।। क्व मम निरुपमं सुखं क्व राज्यं ?, क्व च नु मम प्रियकस्य कुक्कुटत्वम् ? । क्व च पुनरपि तद्वियोगदुःखं ?, सममिति प्राक्तनकर्मणः फलं मे ॥ १४७ ॥ १. 'अचरदसौ' इति पाठा० ।। २. 'प्राग्वदद्य नूनम् ।।' इति पाठा० ।। ३. 'अवसरमधिगम्य साऽपि दुःखाद्, बहु रुदती समुवाच हा तथैव । इति सचिववरं निगद्य देवी, बहु विललाप वियोगपीडिता सा ।।' इति पाठा० ।। ४. 'अयि मम हृदयं प्रियेऽस्थिरं हि, कथमथ जीवनमद्य धारितं स्यात् ?।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy