SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९८ चन्द्रराजचरित्रम् इति सचिववचो निशम्य धैर्य, . मनसि विधाय सुवर्णपात्रमेकम् । निजपतिपरिभोजनाय देवी, बहुविधभोज्ययुतं ददौ च शीघ्रम् ॥ १३८ । सुमतिसचिव आजगाम सर्वं, निजनृपताम्रशिखस्य वृत्तमस्यै । विजनमधिविधाय संजगाद, प्रथितमतिर्नटराजपुत्रिकायै ॥ १३९ ॥ तदनु नृपतिमेव संप्रणम्य, प्रति निजधाम जगाम मन्त्रिमौलिः । शिवकुमरनटः प्रयाणवाद्यं, सपदि समाहतवांश्च धीरघोषम् ।। १४० ।। नटवरगमनस्य वाद्यघोषं, सपदि निशम्य गुणावली स्वहर्म्यम् । अथ च समधिरुह्य नाट्यकाः , शिरसि निषण्णपतिं समालुलोके ।। १४१ ।। गतवति निजलोचनात् सुदूरे, निजपतिपञ्जरमीक्षितुं न सेहे । करुणतररवैरथो रुदित्वा, त्वरितमसौ गतचेतना बभूव ॥ १४२ ।। मृदु पवनमथो विधाय शीतं, जलमुपचर्य निनाय चेतनां ताम् । १. 'समधि-' इति पाठा० ।। २. 'मुमोच' इति पाठा० ।। ३. 'मन्त्री' इति पाठा० ।। ४. 'तदनु समाहतवांञ्जगाम तस्मात् ।।' इति पाठा० ।। ५. '-रियं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy