SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९६ चन्द्रराजचरित्रम् अयि नहि परदेशसंश्रितस्य, स्मरणपथात् परियास्यसि प्रमुग्धे ! । अचिरतरत एव सङ्गतः स्यां, __मम वचनं परिमन्यतां प्रिये!ऽदः' ॥ १२७ ॥ अथ सचिववराय पञ्जरं त ददददसौ नृपवल्लभा तदानीम् । सुमतिरपि ददौ च वीरमत्यै, नटवृषभाय समार्पयच्च राज्ञी ।। १२८ ।। निजशिरसि निधाय पञ्जरं त-, न्मुदितमनाः प्रययौ नटः स्ववासम् । कृतकरयुगसम्पुटाऽतिनमा, तमथ खगं शिवमालिका जगाद ।। १२९ ।। 'अयि नृपतिलक ! प्रभुं विनेयं, नटसमितिः प्रबभूव पूर्वकाले । अथ च विमलभाग्ययोगतस्त्वां, नृपमधिगम्य सभर्तृकाऽद्य जाता ।। १३० ॥ प्रथममथ तव प्रभो ! सुकीर्ति, सरसतया परिकीर्त्य सर्वकाले । नृपतिमथ ततः स्वजीविकाय, नृपवर ! कीर्तयिताऽस्मि नाऽन्यथैतत् ।। १३१ ।। न हि किमपि कुरुष्व शोकमत्र, प्रभुवर ! तेऽस्मि सदैव दासिकाऽहम् ।' १. 'राजानं विना इयं नटसमितिः' इति बोद्धव्यम् ।। २. '-नान्यथा हि ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy