SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ १९५ इह बहुविधदुःखसंतप्तचित्तां, प्रिय ! नहि मां स्मरणाध्वतो विजह्याः ।। १२२ ॥ प्रिय ! विहितमनेकशोऽपराधं, क्षमय यतोऽहमलं विबोधशून्या' । भवति नहि महानुभावचित्तः, क्वचिदपि निर्दय इत्यतोऽर्थये त्वाम् ।। १२३ ॥ कुरु मम पुरतः स्वनेत्रयुग्मं, चिरमिह दुर्लभदर्शनो भवेर्यत् । व्रजसि नगरतोऽप्यतोऽतिदूर, मम हृदयान कदापि नाथ ! सत्यम्' ।। १२४ ।। इति बहुविधमाप्तशोकवेगा, भृशमरुदत् शिशुवच्च' चन्द्रजाया । स्वनखशिखरतो विलिख्य तस्यै, न्यगददसौ कृकवाकुराशु विज्ञः ।। १२५ ॥ 'अयि मृगशिशुलोचने ! वियोगे, नहि कुरु दुःखमहं तवाऽस्मि बाले ! । सविधममलभावपूर्णचित्ते !, पुनरपि लब्धनकाय आगतः स्याम् ।। १२६ ॥ १. 'इति ('इह' इति पाठा०) बहुविधदुःखसंप्रमग्नां, प्रिय ! नहि मां स्मरणेन संत्यज त्वम् ।।' इति पाठा० ।। २. 'प्रिय ! मम सहतां सहस्रशोऽमुं, कृतमपराधमहो मयाऽतिबाढम् ।' इति पाठा० ।। ३. 'इत्यहं प्रवेद्मि' इति पाठा० ।। ४. 'पुनरपि दुर्लभदर्शनं भवेत् ते । भवसि पथिक एव नाथ! दूरं, जिगमिषुरस्ति भवान् ब्रुवे किमत्र ।।' इति पाठा० ।। ५. 'किल हाऽत्र' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy