SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९४ चन्द्रराजचरित्रम् नियतमियमनेकभेददुःखं वितरितुमेव प्रपञ्चमादधाति' ॥११७ ॥ 'सचिववर ! विलोकयाऽधुनाऽस्या मतिपरिवर्तनमस्ति किं जरत्याः । मम पतिमकरोत् खगं, पुनस्तं, नटवृषभाय ददाति यत् कठोरा ।। ११८ ।। भवति हृदि जनस्य यस्य हार्द, भवति हि दुःखममुष्य, नेतरस्य । अपि पतिमवलोक्य सन्निधिस्थं, कथमपि जीवनधारणं करोमि' ॥ ११९ ।। अथ सचिवगिरा गुणावली सा, बहुविधकौशलसंयुजाऽनुकूला । विहगवरसमर्पणे नटाया ऽलमनुमतिं व्यदधाद् विचारदक्षा ।। १२० ।। प्रियवरमवगृह्य साऽतिशोका दविरलनेत्रजलैः सिषेच कायम् । अपि मम हृदयेश ! मां सशोकां', कथमवमुच्य दिगन्तमाशु यासि ? ॥ १२१ ।। 'मम हृदयतले सदा निषण्णः, सकलमहो प्रणयं प्रवेत्सि मे त्वम् । १. 'दलयितुमेव विमुञ्चतेऽस्य राज्ञी ।।' इति पाठा० ।। २. भवति च हृदये हि यस्य हाद' इति पाठा० ।। ३. 'स्नेहः' इति टि० ।। ४. 'अथ सचिववरो गुणावली तां, बहुविधकोमलवाक्यतः प्रसाद्य ।' इति पाठा० ।। ५. 'विपन्नां' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy