SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ इति वचनमसौ निशम्य बाला, यवफलतः समवातरच्च नीचैः । पितरमथ रहः प्रणीय तस्मा अवददसौ कृकवाकुजल्पितं तत् ॥ १०२ ।। निजदुहितुरिदं वचो निशम्य, प्रबलमुदं समवाप्य तां प्रशंसन् । शिवकुमरनटो यशोऽप्यगायन् मधुरवचोभिरपूर्वमेष राज्या: ।। १०३ ॥ अथ नटगुणदर्शनात् प्रहृष्टा, प्रियतरवाचमुवाच राजमाता' । 'नटवर ! परिमार्गय स्वमिष्टं, गुणिजनमुख्यतमाय तेऽस्मि दित्सुः३' ॥ १०४ ॥ इति वचनमसौ निशम्य राज्याः, कृतकरसम्पुट आजगाद तस्यै । 'मयि यदि तव राज्ञि ! संप्रसादो, वितर तदा कृकवाकुमेतमेकम् ।। १०५ ।। अयि मम तनया पटुत्वलब्ध्यै, श्रयति सदा कृकवाकुपद्धतिं यत् । नहि मम सविधेऽस्त्यसावमूहक्, तव पुरतः परियाच्यते मयाऽत:' ॥ १०६ ॥ १. 'मधुरवचोभिरसौ हि वीरमत्याः ।।' इति पाठा० ।। २. 'नटवृषभं पुरतः स्वमानिनाय ।' इति पाठा० ।। ३. 'तव हृदयङ्गममद्य सम्प्रदास्ये' इति पाठा० ।। ४. '-माशु' इति पाठा०।। ५. 'मुदा' इति पाठा० ।। ६. 'सा' इति पाठा० ।। ७. '-ऽस्ति कुक्कुटोऽन्यः' इति पाठा० ।। ८. 'मयेति' इति पाठा० ।।, इतोऽग्रे'भवति यदि तवाऽपि तत्र मोहः, परमथ पालय कुक्कुट प्रकामम् । मम न हि धनधान्यसंजिघृक्षा, भवति परं चरणायुधस्य वाञ्छा ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy