SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ चन्द्रराजचरित्रम् चरितमिति विलोक्य कुक्कुटस्य, भृशतरमन्युवशेन राजमाता । सपदि करतले निधाय खड्ग मतिरभसेन गवाक्षमाजगाम ।। ८७ ॥ अतिशयितरुषा च पञ्जरं तं, निजकरतः परिगृह्य संजगाद । 'अयि ! खग ! नहि तेऽधुनाऽपि संज्ञा ऽधमकुलपांसन ! निस्त्रपोऽसि नूनम् ।। ८८ ।। अयि मम पुरतो गतेऽह्नि चाऽद्य, त्वमददथाः किमु दानमप्रदेयम् ? । शिवकुमरनटाय, न त्वमद्य, प्रभवसि जीवितुमस्मदीयकोपात्' ।। ८९ ॥ इति निपुणममुं प्रभय कोशा च्छितकरवालमसौ बहिश्चकार । तदनु सपदि हस्तामारुरोध, प्रसभमुपेतभया गुणावली द्राक् ॥ ९० ।। 'जननि ! खगजनो विवेकशून्यो, भवति, न ते परिशोभतेऽत्र कोपः । पिबति सति जलं स्वचञ्चुतोऽस्मिं श्चषक अपेत्य पपात भूमिदेशे ।। ९१ ॥ भवति नहि खगस्य जातु कस्मै चिदपि हि किञ्चिदपि प्रदातुमीहा । १. 'हि' इति पाठा० ।। २. 'अयि खग ! न हि तेऽत्रपा विनष्टाऽधमकुलपांसन ! निस्त्रपोऽधुनाऽपि ।।' इति पाठा० ।। ३. 'प्रसभमसौ हि गुणावली तदीयम् ।।' इति पाठा० ।। ४. '-श्चषक इति प्रपात' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy