SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सर्गः इति वितरति नैव दानमेषा, परिषदपि प्रथमं न दातुमीशा । स्थितिमपनयते न यत् समाजो, भवतु यथा न महीयसो लघुत्वम् ।। ८२ ।। 'भवति न लवणं विना सुभोज्य मवनिरुहं न विना यथा लता हि । 'मदजलगजमन्तरा न सेना, लसति तथा परिसन्न चन्द्रशून्या" ।। ८३ ।। इति शिवकुमरेण कुक्कुटोऽसौ, विशदयशः परिकीर्तितं निशम्य । हृदि निजजननीभयं न कृत्वा, नटवृषभाय बभूव दित्सुराशु' ।। ८४ ।। सपदि बहुसुरत्नराशिजुष्टं, झटिति नटवरः प्रगृह्य चैनद् ", १८७ चषकमसावददादनर्घ्यमेकम् । बहुसुयशः प्रजगौ तदीयमेषः ।। ८५ ।। वितरति हि यथाऽम्बु वारिवाहः, परिषदपि प्रददौ तथैव हेम । अवसरमधिगम्य दानशौण्डः, क्वचिदपि नैव निलीयते कदापि ।। ८६ ।। १. 'इयमिति विदधाति किं प्रदाने, नगरजनाः जगदुः परस्परं हि ।।' इति पाठा० ।। २. 'मदकलगज-' इति पाठा० ।। ३. 'चन्द्रभूपम्' इति पाठा० ।। ४. 'निजसुयश :' इति पाठा० ।। ५. ' दित्सुरेषः' इति पाठा० ।। ६. ' - पुष्टं' इति पाठा० ।। ७. 'चैनं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy