SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८० प्रथममथ नतिं विधाय राज्या' - स्तदनु यशः परिगीय चन्द्रकस्य निजकनिपुणतां प्रदर्शयन्ती, त्वरितमरोहदसौ शिरोऽस्य वेणोः २ ।। ४७ । शिवकुमरनटो जगाद पुत्रीं, 'स्थिरहृदयोपरि सावधाननेत्रा । सपदि दुहितराऽऽतनुं स्वशिल्पं, चन्द्रराजचरित्रम् नटकुलजाऽसि कलासु पण्डिताऽसि ।। ४८ ।। इह हि यदि न ते भवेत् कलायाः, परिचय एव स नाऽन्यतोऽपि भावी । भवति नटजनस्य भाग्ययोगाद्, बुधजनमण्डितसत्सभा कदाचित्' ।। ४९ ।। इति जनकवचो निशम्य बाला, क्रमुकटे विनिधाय नाभिदेशम् । गगनतलगता ननर्त वेणो रुपरि जवेन + कुलालचक्रवत् सा ।। ५० । तदनु नटजनैः' प्रताड्यमाने, मुरजवरे शिर आनिधाय पूगे । मुनिमतिरिव निश्चला स्वतत्त्वे, चिरतरमास्थित सा मृदुस्वभावा ।। ५१ ।। १. 'प्रथममथ ननाम सा च राज्ञीं' इति पाठा० ।। २. 'निजकजनकतः प्रलभ्य चाज्ञा - मुपरि समारुरुहे तयाऽस्य वेणोः ।।' इति पाठा० ।। ३. 'स्थिरमनसाऽथ च-' इति पाठा० ।। ४. 'उपरि' इति पाठा० ।। ५. 'सभासु ' इति पाठा० ॥ ६. 'नटगणैः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy