SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सर्गः - ५ १७९ अधिसभमभवत् तदा जनौघो', हरिण इवाऽऽशु तदेकतानचित्तः । शिवकुमरनटेश्वरस्तदाऽथोरे, बहुविधनर्तनमाततान विज्ञः ॥ ४२ ॥ मृगपति-करिणोः करालरूपं व्यरचयदेष तथा च वाजिनोऽपि । नवनवबहुकौतुकं तदेत्थं, नटमुकुटः परिदर्शयाञ्चकार ।। ४३ ॥ अवसरमधिगम्य ताम्रचूडं, कनकमये दृढपञ्जरे निषण्णम् । स्वपतिरिति विचिन्त्य तं प्रगृह्य, __ नृपदयिता समुपाययौ गवाक्षे ।। ४४ ।। अधिसभमुदरोपयत् तदानीं, नटवर एष सुदीर्घवेणुदण्डम् । परित इह विधाय शङ्कमस्यो परि दृढरज्जुभिराबबन्ध तज्ज्ञः ॥ ४५ ॥ तदुपरि समरोपयद् गुवाकुं, स्थिर परिबन्धनतो १ नटाधिराजः । अदिशदथ पटुः स मञ्ज पुत्रीं, रतिसदृशीं शिवमालिकाऽभिधानाम् ॥ ४६ ।। १. '-तदाऽतिरागाद्' इति पाठा० ।। २. 'गृहमिव तस्य मनोरमं यथार्थम्' इति पाठा० ।। ३. '-तदादौ' इति पाठा० ।। ४. 'तदानीं' इति पाठा० ।। ५. 'किल पञ्जरे' इति पाठा० ।। ६. 'अधिसभमध्यरोपयत्' इति पाठा० ।। ७. '-च वेणुदण्डमेकम्' इति पाठा० ।। ८. 'विद्वान्' इति पाठा० ।। ९. 'पुगीफलम्सोपारी' इति टि० ।। १०. 'नरा-' इति पाठा० ।। ११. 'नटवरतनया कलाविधिज्ञा' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy