________________
सर्गः
५
अनुनयमधिगृह्य वीरमत्या
·
स्तदरिबलप्रशमाय सद्य एव ।। २१ ।।
सुमतिसचिवपालितो बलौघो,
रिपुबलमाशु विनाश्य हेमभूपम् ।
दृढपरिबद्धमथाऽचरत् प्रधानः ।। २२ ।
वशगमधिचकार यत्नतोऽमुं,
जयमथ सचिवो रणेऽधिगम्य,
बहुतरवाद्यमवादयत् तदानीम् ।
रभसयुधं प्रशसंस सोऽथ धीरः ।। २३ ।
अतिमृदुवचनैर्वरूथिनीनां,
सुमतिरतिमुदाऽऽशु हेमभूपं,
सविधमरिजनं स वीरमत्या,
कतिपयसैन्यसहाय आनिनाय ।
दृढपरिबन्धनबद्धमाप्तलज्जम् ।। २४ ।।
अवददथ विलोक्य तं तदा सा,
'किमु परिजेतुमगा मदीयदेशम् ? |
१७५
कतिपयबलसाधनो, न लज्जा
ऽभवदिह बालविचेष्टितस्य ते किम् ? ।। २५ ।।
सह कथमभवो मया नियोद्धुं,
मम पदसेवकतुल्य एव नित्यम् ।
१. '० मतिरभसान्' इति पाठा० ||