SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सर्गः ५ द्विजगलगतयज्ञसूत्रलक्ष्मी - रिव बलवक्षसि वक्रसम्प्रहारात् ।। १० ।। चलति शरशते भुषुण्डिपाते, जलधरवृष्टिरिवाऽत्र प्रावृषेण्या | चणचणदिति शब्दतो बभूव, स्फुटकवचस्य विभेदनान्नराणाम् ॥। ११ ॥ भवति रणवरेऽतिभीरवो ये, परबलशस्त्रसमाहता विनेशुः । 'अयि तव न हि जीवितस्य रक्षा, वचन भवेदिति गद्यते स्म वीरैः ।। १२ । 'भवति यदि तवेप्सिता प्रियाया, अभिनवसङ्गतिराशु शस्त्रजालम् । त्यज, निजभवनं व्रजाऽन्यथा नो भवति पलायनतोऽपि जीवरक्षा' ।। १३ ॥ कतिचिदथ परस्परं विजघ्नुः ', तुरगगजपदाहताश्च केचिद्, क्षितितलमापुरनेकशो नृवीराः । १७३ रणरजसा रमणं वितेनुर ।। १४ ।। युयुधिर इह नर्तिताः कबन्धा, रणशिरसि क्षतविक्षताः कृपाणैः । निजतुरगमनेकपस्य दत्सु', प्रतिविनिवेश्य निजघुराशु शत्रुम् ।। १५ ॥ १. ' विहन्युः' इति पाठा० ।। २. 'दन्तेषु' इत्यर्थः ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy