SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७२ प्रजविहयमताडयंश्च केचिद्, जगद, रिहाऽद्य परस्परस्य चाऽस्ति । प्रबलबलपरीक्षणस्य कालः, स्वबलमये ! परिदर्शयस्व युद्धे ॥ ५ ॥ अवसरमवलोकय स्वतेज: प्रतिभटरन्ध्रमवाप्य नैव सीद । शितकरवालशरादिलक्ष्यदानात् ।। ६ ।। भवति बलवतामिहाच्छखेला, रणशिरसि भवेद्धि तीर्थयात्रा, अनवसरनिमज्जनं चमूनां, चन्द्रराजचरित्रम् बलतनुरक्तवहासु निम्नगासु । भवति फलाय पराय सर्वतो हि ' ॥ ७ ॥ तुरगखुरसमुद्धृतो हि रेणु अशुभदिह रणस्थलोपरिष्टात् गगनतले प्रससार वायुनुन्नः सितशरदन्दघटाच्छटां दधानः १ ।। ८ ।। कतिचिदथ भटास्तथा विलग्ना, भवति हि येन तुरङ्गमस्य चोच्चैः । स्थितिरवकाशमहो विनैव तत्र ।। ९ ।। उभयभटगतस्य चोर्ध्वसंस्था प्रबलबलतनुत्रके तदानीं, शितकरवालहतिर्विराजते स्म । १. .' अभवदिह रणस्य मध्यदेशे, भटपरिरोपित स्तम्भकल्प एषः ।।' इति पाठा० ।। २. 'अव्यहितम्' इति टि० ॥
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy