________________
१७२
प्रजविहयमताडयंश्च केचिद्,
जगद, रिहाऽद्य परस्परस्य चाऽस्ति ।
प्रबलबलपरीक्षणस्य कालः,
स्वबलमये ! परिदर्शयस्व युद्धे ॥ ५ ॥
अवसरमवलोकय स्वतेज:
प्रतिभटरन्ध्रमवाप्य नैव सीद ।
शितकरवालशरादिलक्ष्यदानात् ।। ६ ।।
भवति बलवतामिहाच्छखेला,
रणशिरसि भवेद्धि तीर्थयात्रा,
अनवसरनिमज्जनं चमूनां,
चन्द्रराजचरित्रम्
बलतनुरक्तवहासु निम्नगासु ।
भवति फलाय पराय सर्वतो हि ' ॥ ७ ॥
तुरगखुरसमुद्धृतो हि रेणु
अशुभदिह रणस्थलोपरिष्टात्
गगनतले प्रससार वायुनुन्नः
सितशरदन्दघटाच्छटां दधानः १ ।। ८ ।।
कतिचिदथ भटास्तथा विलग्ना,
भवति हि येन तुरङ्गमस्य चोच्चैः ।
स्थितिरवकाशमहो विनैव तत्र ।। ९ ।।
उभयभटगतस्य चोर्ध्वसंस्था
प्रबलबलतनुत्रके तदानीं,
शितकरवालहतिर्विराजते स्म ।
१.
.' अभवदिह रणस्य मध्यदेशे, भटपरिरोपित स्तम्भकल्प एषः ।।' इति पाठा० ।। २. 'अव्यहितम्' इति टि० ॥