________________
१६८
चन्द्रराजचरित्रम्
'युद्धाय हेमरथभूपतिरागतोऽस्ती'
त्याश्रुत्य नैव चकितेव बभूव राज्ञी । प्रादर्शयत् किल यथा न हि चाऽऽगतोऽभूत्,
किं दुष्करं भवति सत्त्ववतो जनस्य ।। ८८ ।। सद्बुद्धिनामसचिवं रहसीत्थमेषा',
ब्रूते स्म 'तेन समितिर्नहि शोभते मे । तुच्छेन युद्धमिह मन्त्रिवर ! त्रपाय,
प्रीतिं समेन कथयन्ति विरोधिताञ्च ।। ८९ ॥ पृष्ठं प्रताड्य कथयामि लघु त्वमेव,
तं जेष्यसि प्रबलसैन्यसमाजजुष्टः । गत्वा तथा च परिवेष्टय तस्य सैन्यं,
____नाऽसौ पलाय्य समराद्धि यथा प्रणश्येत् ।। ९० ॥ आराधयामि निजदेवमहं, प्रसादाद्,
यस्य स्थिरो नहि भविष्यति हेमभूपः । निःसंशयं व्रज निनादय युद्धवाद्यं,
सज्जीकुरुष्व सकलं स्वबलं प्रधान !' ।। ९१ ॥ इत्थं निदेशमधिगम्य बहिः समागा
दाहूय सैन्यगणपान् युधि लब्धकीर्तीन् । ब्रूते स्म "हेमरथभूपतिरागतोऽस्ति,
सैन्यै रणाय बहुभिर्नगरेऽस्मदीये ।। ९२ ॥
१. '-सचिवात् प्रणिशम्य तस्मै' इति पाठा० ।। २. 'योग्येन भाति महतां किल सम्परायः ।।' इति पाठा० ।। ३. '-दाहूय राजसचिवप्रभृतीन् समन्तात्, ।' इति पाठा० ।।