SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सर्गः - ४ १६७ अग्रे चकार मदमत्तमहेन्द्रनाग प्रख्यातवंशजगजान्' गिरिराजकल्पान् ॥८३ ॥ हेषारवं व्यदधुरश्ववराः समन्तात्, __क्रोशद्वयं बधिरयन्त उदञ्चिनस्ते । इत्थं विशालबलसङ्घयुतश्चचाल, युद्धाय हेमरथभूमिपतिर्मदान्धः ॥ ८४ ।। भेर्यादिवाद्यनिवहो व्यनदत्, पताका __श्चित्राश्चतुर्दिशि मरुत्तरला विचेलुः । खड्गस्य भाभिरभवच्छतचन्द्रकल्पा, द्यौस्तद्बलस्य करपङ्कजवर्तिनो द्राक् ।। ८५ ।। ऊचे स्वसैन्यमथ हेमरथस्तदानीं, "पश्याऽद्य वाजिगत एव मुहूर्तमध्ये । आभापुरीं स्ववशगां विदधामि, यस्मात् अग्रे ममाऽस्ति तृणवद्वलमेति कस्याः ।। ८६ ।। मत्सन्निधौ बलवतोऽपि तृणायतेऽरं', सैन्यं नृपस्य समरेऽचिरतः समन्तात् । तत्किं पुरो मम भवेदबलाजनस्य, तुच्छं बलं समधियोद्धमये नृवीराः !' ।। ८७ ॥ १.'-वंशजमिभं' इति पाठा० ।। २. '-कल्पम्' इति पाठा० ।। ३. 'उत्प्लवमानाः' इति टी० ।। ४. '-सूर्यकल्पा' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'किं मे' इति पाठा० ।। ७. 'शक्तो भवेत् पुरत एष कियद्बलो हि ?' इति पाठा० ।। ८. 'हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy