SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६२ चन्द्रराजचरित्रम् आज्ञां सदैव शिरसा कलयन्नमात्य स्तस्याः प्रधानसचिवः प्रबभूव सद्यः ।। ५६ ॥ सद्बुद्धिरेष सचिवोऽथ कदापि तस्या, अग्रे छलेन समवोचत सामपूर्वम् । "देवि ! त्वया विहितशासनमेत्य लोक श्चन्द्रं कदापि नहि संस्मरतीह राज्ये ।। ५७ ॥ मार्गे विलुप्तमपि वस्तु न कोऽपि कस्या प्यालाति, संरचयते न निदेशभङ्गम् । भूपा बभूवुरपरे न हि ते समानं, कस्याऽपि शासनमभूदिह राजमातः ! ।। ५८ ।। एवं तवाऽस्ति ननु शासनमत्र येन, हिंस्त्रैः समं पिबति गौः सलिलान्यभीरुः । चेच्चार्मणं पणमपि व्यवहर्तुमिच्छे? लातुं न तत्पुरजनो विदधीत शङ्काम् ॥ ५९ ॥ दृष्टा अनेकनृपराजवरा मया ते, त्वत्सन्निधौ खलु भवन्ति निषादकल्पाः । स्त्रीत्वात् कुरुष्व नहि खेदमये ! नृपत्वे, पृथ्वीवशीकरणपाटवमादधासि ॥ ६० ॥ वृद्धस्य मस्तकनतिर्भवतीह लोके, प्रख्यातमेतदिति यत्तदहो, त्वमद्य । लोकान् स्वपादकमले विनमय्य, तेभ्यो ऽदाः स्वीयमस्तकनतिं ननु वार्द्धकेऽपि" ॥६१ ॥ १. 'चर्माऽपि ते यदि भवेदभिकाङ्कितं तद्' इति पाठा० ।। २. 'नागरजनो' इति पाठा० ।। ३. 'पृथ्वी वशा भवति स्त्रीत्वमथाऽस्ति तत्ते' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy