SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १६१ सर्गः - ४ इत्थं निशम्य सचिवः प्रजगाद 'मात रङ्गीकरोमि वचनं तव सर्वमेव' । श्रुत्वा प्रधानवचनं प्रजहर्ष, साऽपि, प्रोचे 'नृपोऽत्र वद वीरमती बभूव ।। ५१ ।। तस्या निदेशमिह यो न करिष्यते स, वध्यो भवेनृपतिशासनलङ्घनेन । आभापुरी नहि शुभाऽन्तकराजधानी, स्यादस्य चेतसि जनः स करोत्ववज्ञाम्' ।। ५२ ।। इत्थं निदेशमधिगम्य समस्तपुर्या, तं डिण्डिमेन सचिवोऽप्युदजूघुषत् सः । संश्रुत्य नागरजना अतिविस्मयेन, प्रोचुः परस्पर महो किमिदं नवीनम् ? ॥ ५३ ॥ स्त्री स्वामिनी नहि कदाप्यवकर्णिताऽपि, साऽऽभापुरे समभवन्ननु विस्मयोऽसौ । किञ्चाऽत्र नाशमगमत् पुरुषो हि येन, स्त्री स्यान्नृपः किल' मुहुर्जगदुः पुरस्था: ।। ५४ ।। तस्या भयेन सचिवस्य निदेशमेते, ___पौराः स्व्यकार्युरनुरागवशान्न लोकाः । स्वाधीनराज्यमधिगम्य बुभोज राज्ञी, ___ नाऽस्या निदेशमिह कोऽपि लुलोप भीते:३ ॥ ५५ ॥ नामाऽपि चन्द्रनृपतेर्यदि कोऽप्यगृह्णात्, तस्मै कृतान्त इव दण्डमसावयच्छत् । १. 'रम्या च यस्य हृदये, स करोत्ववंज्ञाम् ।।' इति पाठा० ।। २. 'स्त्री स्यान्नृपेति किल नागरिका अवोचत् ।।' इति पाठा० ।। ३. 'लोकः' इति पाठा० ।।'
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy