SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५८ चन्द्रराजचरित्रम् तासामनेन हृदयं नियतं विरक्तं, स्यादत्र देवि ! परिचिन्तय तत्प्रकारम् ।। ३६ ।। आगत्य ताः प्रकृतयः प्रवदन्ति मां यत्, ___ संदर्शयस्व नृपतिं किमु वा निदेशम् । गन्तुं वनाय वितर, प्रभुमन्तरेण, नैवाऽस्ति नः सुखकरं नगरं कदापि ।। ३७ ॥ त्वं भूपतिं निजवशे प्रविधाय गुप्तं, संस्थापयस्यखिलनागरलोक एतत् । नो मृष्यते, यदि रुषस्तव देहि मह्यं, दण्डं, कुरुष्व विपरीतमतिं न तावत् ॥ ३८ ॥ पृच्छन्ति नागरजनाः सततं किमेभ्यो, दास्यामि वाचिकमहं वद राजमातः ! । मासं प्रतार्य सकलान् प्रतिबोध्य सम्य गस्थां, वदामि वद किं ननु साम्प्रतं ताम् ॥ ३९ ।। मन्यस्व वा नहि तथाऽपि वदन्ति लोका, मात्रैव चन्द्रनृपतिः प्रतिगोपितोऽभूत् । इत्थं त्वमिच्छसि नृपासन आसितुं यत्, तन्न क्षमं शिशुविचेष्टितवत् सुमातः५ !" ॥ ४० ॥ श्रुत्वा तदीयवचनं परिरुष्टचेता, ऊचे प्रधानमथ वीरमती प्रगल्भा । १. 'उद्वेगमाप्तहृदयं' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'वनितेव मति' इति पाठा० ।। ४. 'हि ।।' इति पाठा० ।। ५. 'प्रमुग्धे' इति पाठा० ।। ६. 'परिक्रुद्धचेता' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy