SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सर्गः - ४ १५५ 'प्राग्देशवासनिरतामवगच्छ बाले !, मां, ते प्रयोजनमिहाऽस्ति किमु प्रमुग्धे !' । वैराग्यरागरसरञ्जितभावपूर्णा, श्रीचन्द्रभूपतिगुणान् निजगाद साध्वी ।। २१ ॥ 'देशेऽस्ति कोऽपि जनदुःखविनाशकारी, तस्मिन् वदाऽऽशु नृपतिर्द्विजराजकान्तः ?' । योगिन्युवाच 'शृणु केशरकान्तदेह श्चन्द्राभिधो नृपवरोऽरिमहीध्रवज्रः ॥ २२ ॥ तस्याऽधिपस्य सुयशः परितो भ्रमन्ती, ___ गायामि, तस्य निकटे न्यवसं शुभाङ्गि ! । प्राणाधिकं च परिवेद्मि तदीयमन्त्रं, खादामि, राजतनये ! स मदीयभूपः ॥ २३ ॥ किन्त्वेनमाशु चरणायुधतामनैषीत्, क्रोधाकुला कुधिषणा किल तद्विमाता । तेनैव तं परिविमुच्य समागताऽस्मि, तीर्थाटनाय, नहि दुःखममुष्य सह्यम्' ।। २४ ।। अस्या वचः परिणिशम्य बहुप्रहर्ष सन्दोहसञ्चलितचित्ततया तदैव । आदाय तां स्वजनकस्य पुरो जगाम, राजाऽपि तद्वचनतः समवाप मोदम् ॥ २५ ॥ ऊचे, 'त्वदीयवचनं सकलं यथार्थं, वत्से !, तवैव सुकृतस्य फलात् समग्रम् । सम्पत्स्यते कपटतस्तव पाणिहर्ता, दूरेऽस्ति चारुतरकौशलशोभमानः ॥ २६ ॥ १. 'वर्ति तस्य सुयशः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy