SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सर्गः - ३ १४३ ना परीक्ष्य पश्चात् क्रियतां यथेष्टं, संतिष्ठते राजसुताऽपि तावत्' ।। १९९ ।। इत्थं प्रधानस्य वचो निशम्य, विचारयामास महीपतिः सः । विचारयोग्यं वचनं कुमार्याः, स मार्गणीयः खलु चन्द्रभूपः ।। २०० ॥ 'त्वमेव मन्त्रिन् ! सदने स्वकीये, संस्थापयैनां, यदि सत्यवाक् स्यात् । इयं, तदाऽवश्यमवाप्स्यते शं, नो चेद् वधोऽस्या नरिनर्ति शीर्षे' ।। २०१ ।। आयुःस्थितौ किञ्चिदपि प्रकर्तुं, प्रभुमहीपोऽपि न जायते यत् । श्रीप्रेमला खड्गतलेऽपि गत्वा | जिजीव भाग्यात् शुभकर्मजन्यात् ॥ २०२ ॥ मन्त्री तदा तां परिगृह्य गेहं, __ समागमत् स्वीकृतसत्कृतिं ताम् । स्नानादिकृत्यं प्रविधाप्य सम्य गाश्वासयामास रहः पितेव ॥ २०३ ।। 'शोकं वृथा मा कुरु राजपुत्रि !, क्षिप्रं विधास्यामि तथा यथा सः । पाणिग्रहीता तव सन्निधौ द्राक्, समागमिष्यत्यवशोऽपि दूरात्। २०४ ।। १. 'हि' इति पाठा० ।। २. 'वध्यपथेऽपि' इति पाठा० ।। ३. 'पुनः शुभं द्रक्ष्यति जीविता सा' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy