SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४२ संप्रत्ययस्ते यदि सिंहलेशे, विधीयतामाशु ततोऽनुरूपम् । अन्यत् तवाग्रे निगदामि किं ते. वशंवदाऽहं परिपालनीया ।। १९४ ।। पिता स्वपुत्र्यां विदधीत कोपं, तदा चलेन्नैव बलं परस्य । विधीयमानेऽथ विचार्य पूर्वम्' कार्ये यशस्ते भविता महीश ! ।। ९९५ ।। भाग्यं पितुः पाणितलेऽस्ति पुत्र्या, स पालयेद्वा निधनं दिशेद्वा । पुत्रस्य भाग्यं भवति स्वतन्त्र चन्द्रराजचरित्रम् मित्येव भेदोऽस्ति तयोरिहाऽर्थे " ।। १९६ ।। श्रीप्रेमलाया वचनं निशम्य, नृपं समूचे विनयेन मन्त्री । 'प्रभो ! न चाऽस्या वचनं मृषाऽस्ति, कुष्ठी न चाऽस्याः पतिरस्ति मन्ये ।। १९७ ।। आभानगर्या नृपतिः स चन्द्रो, न वेति यावत् परिशोधयामि । तावद् गृहे तिष्ठतु राजकन्या, सर्वं शुभं स्यान्ननु धर्मतोऽस्याः ।। १९८ ।। यं वधार्हा तव कन्यकाऽस्ति, सत्यं मृषा वेति वचोऽस्ति चाऽस्याः । १. 'परन्तु सम्यक् प्रविचारिते हि' इति पाठा० ।। २. 'विनाशने वा परिपालने वा ।' इति पाठा० ।। ३. ' आभानगर्यां वरिवर्ति चन्द्रो' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy