SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सर्गः - ३ १३९ श्रीवीरसेनस्य नृपस्य पुत्रः, श्रीचन्द्रनामा नृपतिः सुरूपः ।। १७७ ॥ वदामि सत्यं, यदि तत् कदाचिद्, मिथ्या भवेत् तस्करवन्ममाऽपि । दण्डो विधेयो भवता, मयैतद्, लजां परित्यज्य समुच्यतेऽदः" ।। १७८ ।। उवाच मन्त्री 'वद राजपुत्रि !, कथं विजानासि स चन्द्रभूपः । पतिर्ममाऽयं नहि तत्समग्रं, पितुः समीपे परिमुच्य लजाम्' ॥ १७९ ॥ "विवाह्य मां चन्द्रनृपोऽथ रेमे, द्यूते मया साकमसौ तदैव । आश्चर्यभूतं स जगाद तत्र, यत्तत् पितस्त्वं शृणु राजमौले ! ॥ १८० ॥ 'आभानगर्या नृपतेर्गृहे यः, पाशोऽस्ति साक्षाद् रसभारभुग्नः । स चेत् तदा क्रीडितुमद्य रागो, . भृशं भवेदि'त्यगदत् तदा सः ॥ १८१ ॥ संश्रुत्य तद्वाक्यमिदं तदैव, व्यचिन्तयं 'प्राग्दिशि सा पुरी क्व' । अयं प्रतीच्यां दिशि वर्तते मे, प्रियः कथं वेत्ति तदीयवार्ताम् ॥ १८२ ॥ १. 'व्यचिन्तयं क्वाऽस्ति महेन्द्रदिक् सा ।' इति पाठा० ।। २. 'प्रभुः' इति पाठा०।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy