SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ निशम्य तद्वाक्यमुवाच राजा, 'साऽऽनीयतां, किन्तु विदूर एव । संस्थाप्यतां मे नयनाग्रतो नो, संस्थापनीयाऽतिकुलक्षणत्वात् ' ' ।। १७२ ।। सप्रेमलामाशु ततः प्रधान, आनाय्य संस्थाप्य विदूरतो हि । उवाच राजान मियं समागा च्छृणु प्रभो ! तद्वचनं विनीतम्' ।। १७३ ।। आदेशतः सा न्यगदत्, " पितर्मे संश्रूयतां वाक्यमिदं यथार्थम् । कदाप्यसत्यं तव सन्निधौ न, चन्द्रराजचरित्रम् वदामि, यूयं प्रभवो यतो मे ।। १७४ ।। असम्भवं मे वचनं तथा च, लज्जे प्रवक्तुं च गुरोः समीपे । तथाऽपि तेऽग्रे कथयामि नूनं, हिया विनाशं लभते हि कार्यम् ।। १७५ ।। येन त्वया मे रचितो विवाहः, स प्राणनाथो मम नाऽयमस्ति । जानामि राजन्ननुमानतोऽहं, प्रभोऽत्र संदेहलवोऽपि नास्ति ।। १७६ ।। यो मामुपायंस्त स पूर्वदेश, आभानगर्यामवतिष्ठते हि । १. 'बोभूयतां सम्प्रति मन्त्रिराज ! ।।' इति पाठा० ।। २. 'लज्जे प्रवक्तुं तव सन्निधौ हि ।' इति पाठा० 11
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy