SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३६ चन्द्रराजचरित्रम् कृपाणमालोक्य भयं न लेभे, __ नैवाऽत्र दोषं पितुरत्र मेने । न चैव चाण्डालगणस्य किञ्चित्, सा कर्मदोषं गणयाम्बभूव ।। १६२ ।। इत्थं समीक्ष्य श्वपचो जगाद, दुःखेऽपि किं त्वं विदधासि हर्षम् ?। । कुमारि ! मृत्यौ समुपस्थिते नो, हसन्ति धीरा अपि विज्ञचित्ताः'१ ॥ १६३ ।। सा प्रेमलोवाच 'वदामि किं ते ?, __ योग्यं न तेऽदो गदितुं सुबन्धो ! । आकर्णयेच्चेन्नृपतिस्तदाऽहं, वक्ष्यामि नो चेत् कथने फलं किम् ? ।। १६४ ।। पिता मदीयं न वचः शृणोति, तदेव मे दुःखतरं समस्ति । दैवं हि दुष्टं स्वविधौ नयज्ञं, विमोहयत्येव बलादपि द्राक्'२ ।। १६५ ।। जनङ्गमस्तां परिमुच्य तत्र, समागमन्मन्त्रिवरस्य पार्श्वम् । निवेदयामास कृताञ्जलिः स, - 'प्रधान ! मद्वाक्यमिदं शृणु त्वम् ।। १६६ ॥ १. 'मातर्भयेऽस्मिन् समुपस्थिते नो, हसन्ति केचित् सुदृढा नरा हि ।।' इति पाठा० ।। २. 'केनाऽपि दुष्टेन स वञ्चितः सन्, विवेद दोषं नृपतिर्मदीयम् ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy