SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सर्गः ३ - मेनेऽथ तथ्यं मकरध्वजोऽपि, कन्यां तथैवाऽहितकारिणीं ताम् । क्रोधाच्च तस्या' हननोद्यतः स, ३ तदाऽवनीशोऽजनि रुट्परीतः ।। १३७ ।। कृताञ्जलिः श्रीकनकध्वजोऽथ, विज्ञापयामास महीशमेवम् । 'तवाऽऽत्मजाया न च तत्र दोषः, प्राक्कर्मणो मे परिणाम एषः ।। १३८ ।। अतो वृथा त्वं विजहीहि रोषं, जानीहि कन्यावधपातकं च । न स्त्रीवधात् पापमुदाहरन्ति, परं किमप्यार्यजनाः महीश !" ।। १३९ ।। निशम्य वाचं विरतस्ततः सो', जगाद तं 'वत्स ! तवैव वाक्यात् । १३१ सुतां हनिष्यामि न, किन्तु तावद् विचारणीयं खलु वर्तते मे' ।। १४० ।। तदैव गत्वा स्वगृहं सुबुद्धि ममात्यवर्यं प्रजुहाव राजा । प्रतीहि कन्येति ममाऽऽप्तमन्त्रिन् ! ।। १४१ ।। जगाद तस्मै 'विषकन्यकेयं, १. 'क्रोधात् स्वपुत्र्या' इति पाठा० ।। २. 'यदाऽ-' इति पाठा० ।। ३. 'भूरिवेगात्' इति पाठा० ।। ४. 'समस्ताः' इति पाठा० ।। ५. 'प्रजहर्ष राजा' इति पाठा० ||
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy