SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३० चन्द्रराजचरित्रम् संक्षोभमाप्ताऽथ महाधिमग्ना, लग्ना विचारे मुनितां नु याता' ।। १३१ ।। सौराष्ट्रदेशाधिपतिर्निशम्य, वार्ता, समागाच्चकितान्तरात्मा । जामातरं वीक्ष्य जगा वयं किं', __जातो विरूपो विधिदुर्विलासात् ? ॥ १३२ ।। लावण्यराशिः परिदृश्यते स्म, योऽयं कथं कुष्ठरुजाऽभिभूतः ? ।' पृच्छन्तमेवं पृथिवीपतिं तं, विषण्णचित्तो निजगाद मन्त्री ।। १३३ ।। 'वक्तव्यतामञ्चति नो प्रवृत्ति रियं तथाप्युक्तिमयै, क्षमस्व । दृष्टस्त्वया कामसमानकान्तः, कुमारकल्पो यदसौ कुमारः ।।१३४ ।। तवाऽऽत्मजासङ्गतिमेत्य राजन् !, अजायतांऽसौ किल कुष्ठरोगी । नूनं त्वया साऽतिकुलक्षणा मे, सुताय दत्ताऽस्ति कुलक्षयाय' ।। १३५ ।। यां शुक्तिकामौक्तिकमेव जानन्, न स्थापयः स्वालयके महीप ! । तत्स्पर्शमात्रेण बभूव चित्रं, कुष्ठी सुरूपः स कुमाररत्नम् ।। १३६ ।। १. 'मुनिभावमाप ।।' इति पाठा० ।। २. 'कथं क्षणेन' इति पाठा० ।। ३. '-रियं तथापीति वदामि राजन् ! ।' इति पाठा० ।। ४. 'तवाऽऽत्मजापाणितलस्य सङ्गा-दजायता-' इति पाठा० ।। ५. 'सा सुन्दरी ते विषकन्यकाऽस्ति, शुभङ्करा नैव कदाऽपि राजन् ! ।।' इति पाठा० ।। ६. 'यां शुक्तिकामौक्तिकमेव जानन्, संस्थापयस्यालयके महीप ! । तत्स्पर्शमात्रेण बभूव चित्रं, महासुरूपः स कुमाररत्नम्।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy