SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सर्गः - ३ १२९ श्रुत्वैव मन्त्री सहसाऽऽजगाम, स्खलंस्त्वरावान् कृतकाकृतिः सन् । श्रीसिंहलेशोऽथ कुमारमाता, दुद्राव संश्रुत्य वचस्तदीयम् ।। १२६ ॥ दृष्ट्वा कुमारस्य वपूरुरोद, कश्चिद्धरण्यां निपपात कश्चित् । शिरः क्षितौ द्राक् प्रबभञ्ज, मुष्टया, सन्ताडयामासुरुरोऽपि केचित् ॥ १२७ ।। कुमारमाता रुदती जगाद, 'कुतस्त्वया हा विषकन्यकेयम् । विवाहिता, या प्रथमे प्रसङ्गे, त्वां कुष्ठरोगेण युतं चकार ॥ १२८ ।। हा वत्स ! त्वद्रूपमनन्यतुल्यं, द्रष्टुं यदाऽऽगुः क्षितिपा विदेशात् । क्व तेऽद्य यातं विषकन्यकेयं, जानामि ते प्राक्तनजन्मशत्रुः ।। १२९ ।। हा यस्य रूपं प्रसमीक्ष्य चन्द्रो, जडत्वमासाद्य बभूव पाण्डुः । तावाश्विनेयौ परिखिन्नवक्त्रौ, गतौ दिवं जातु न चाऽऽगतौ तौ ।। १३० ।। तत्र स्थिता सा कपटं समग्रं, विलोकमाना ननु राजपुत्री । १. 'स्खलंस्त्वरासम्भ्रमतोऽप्यजस्रम् ।' इति पाठा० ।। २. 'लोकान्तरं जग्मतुरञ्जसा हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy