SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२६ चन्द्रराजचरित्रम् इतीरयित्वा कनकध्वजोऽस्याः, शय्यां समाशेत जुगुप्स्यगात्रः । दूरं ततो मङ्क्ष गलत्प्रतीक शुनोऽतिहिंस्राद् जनतेव साऽपैत् ॥ १११ ॥ सद्गन्धिपुष्पस्य जिनस्य मूर्ध्नि, स्थितिर्न चेद् भूमिविशीर्णता स्यात् । द्वयी गतिस्तद्वदपांसुलानां, स्त्रीणां पतिश्लेषणमग्निवेश:२ ।। ११२ ।। 'जुगुप्सयाऽतोऽर्हसि नाऽवमन्तुं, मया रसादेहि रमस्व बाले ! । चिराय यनाद् विधिना कृतोऽयं, सम्बन्ध' एवं स जगाद कुष्ठी ।। ११३ ॥ 'नदीतरङ्गप्रतिमं च लोलं, वर्वर्ति बाले ! ननु यौवनं यत् । रमस्व, मानः प्रथमप्रसङ्गे, पत्यौ विधेयो न कदापि नार्या ।। ११४ ॥ सौराष्ट्रदेशाधिपतेः कुमारी, त्वं, सिंहलस्याऽधिपतेः कुमारः । अस्मि, प्रिये ! ऽनुग्रहतो विधातु ___ोगो मनोज्ञोऽयमभूदिदानीम्' ॥ ११५ ।। १. '-शय्यां समारुक्षदसत्यमायो । तदैव सोत्थाय महोक्षभीता, दूरेऽभवद् गौरिव सा नवोढा ।।' इति पाठा० ।। २. 'द्वयी गति विद्यत- ('विष्टप' इति पाठा०) एवमस्ति, सत्याः पति श्लेषणमग्निवेशः ।।' इति पाठा० ।। ३. 'अये ! किमर्थं परिवृत्य तिष्ठ-स्याऽऽगच्छ संक्रीड हस प्रिये ! त्वम् ।' इति पाठा० ।। ४. 'हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy