SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सर्गः इत्थं निगद्याऽऽशु करं यदाऽस्या - ३ श्चकर्ष भूपालकुमार एषः । तदैव तिर्यक् परिवृत्त्य तस्मै, चुकोप सौराष्ट्रपतेः कुमारी ।। ११६ ।। 'पापिष्ठ ! दूरे मम तिष्ठ भग्न ढक्कानिभो भासि' ममाऽग्रतस्त्वम् 1 कथं विरूपं विवरे पिता त्वां, - संस्थापयामास लघिष्ठ ! कुष्ठिन् ! ।। ११७ ।। प्रासोष्ट या त्वां जननी कथं सा, sषीन्न, का त्वां वृणुते कुमारी । उत्तिष्ठ रे मूढ ! सुरेन्द्रयोग्यं, नृपात्मजत्वं नहि कुष्ठिनस्ते, कथं कु- बेरस्त्रपसे न काङ्क्षन् ।। ११८ ।। क्षीरोदजातं गरलं परे क्व, १२७ मादृग्जनाराध्यपदप्रदं स्यात्' । कु - बेरमित्रादुपयुज्यतां रे ! ।। ११९ ।। आशां विधत्से मम सङ्गमस्य, विलोकय स्वं प्रथमं वपुस्त्वम् । काकः कदाचित्किमु पद्मिनीं वा', मरालभोग्यां लभते लघिष्ठ !' ।। १२० ।। १. 'ढक्केव संभासि' इति पाठा० ।। २. 'उत्तिष्ठ रे मूढ ! न मौक्तिकस्य, माला कुरूपस्य गले विभाति ।।' इति पाठा० ।। ३. शय्यां समारुह्य विलोकयंस्त्वं, मां किं वधूमिच्छसि संविधातुम् ? । सुवर्णकुम्भे किमु संस्थितोऽपि, लभेत काको गरुडस्य शोभाम् ।।' इति पाठा० ।। ४. ' - चिन्नहि' इति पाठा० ।। ५. 'हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy